कृदन्तरूपाणि - नि + मङ्घ् + क्त - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निमङ्घित (पुं)
निमङ्घितः
निमङ्घिता (स्त्री)
निमङ्घिता
निमङ्घित (नपुं)
निमङ्घितम्