कृदन्तरूपाणि - नि + मङ्ग् + यङ्लुक् + सन् + णिच् - मगिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमामङ्गिषणम्
अनीयर्
निमामङ्गिषणीयः - निमामङ्गिषणीया
ण्वुल्
निमामङ्गिषकः - निमामङ्गिषिका
तुमुँन्
निमामङ्गिषयितुम्
तव्य
निमामङ्गिषयितव्यः - निमामङ्गिषयितव्या
तृच्
निमामङ्गिषयिता - निमामङ्गिषयित्री
ल्यप्
निमामङ्गिषय्य
क्तवतुँ
निमामङ्गिषितवान् - निमामङ्गिषितवती
क्त
निमामङ्गिषितः - निमामङ्गिषिता
शतृँ
निमामङ्गिषयन् - निमामङ्गिषयन्ती
शानच्
निमामङ्गिषयमाणः - निमामङ्गिषयमाणा
यत्
निमामङ्गिष्यः - निमामङ्गिष्या
अच्
निमामङ्गिषः - निमामङ्गिषा
घञ्
निमामङ्गिषः
निमामङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः