कृदन्तरूपाणि - नि + पठ् + क्तवतुँ - पठँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निपठितवत् (पुं)
निपठितवान्
निपठितवती (स्त्री)
निपठितवती
निपठितवत् (नपुं)
निपठितवत् / निपठितवद्