कृदन्तरूपाणि - नि + नाथ् + यङ् + णिच् + सन् + णिच् - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनानाथ्ययिषणम्
अनीयर्
निनानाथ्ययिषणीयः - निनानाथ्ययिषणीया
ण्वुल्
निनानाथ्ययिषकः - निनानाथ्ययिषिका
तुमुँन्
निनानाथ्ययिषयितुम्
तव्य
निनानाथ्ययिषयितव्यः - निनानाथ्ययिषयितव्या
तृच्
निनानाथ्ययिषयिता - निनानाथ्ययिषयित्री
ल्यप्
निनानाथ्ययिषय्य
क्तवतुँ
निनानाथ्ययिषितवान् - निनानाथ्ययिषितवती
क्त
निनानाथ्ययिषितः - निनानाथ्ययिषिता
शतृँ
निनानाथ्ययिषयन् - निनानाथ्ययिषयन्ती
शानच्
निनानाथ्ययिषयमाणः - निनानाथ्ययिषयमाणा
यत्
निनानाथ्ययिष्यः - निनानाथ्ययिष्या
अच्
निनानाथ्ययिषः - निनानाथ्ययिषा
घञ्
निनानाथ्ययिषः
निनानाथ्ययिषा


सनादि प्रत्ययाः

उपसर्गाः