कृदन्तरूपाणि - नि + क्लेश् - क्लेशँ अव्यक्तायां वाचि बाधन इत्यन्ये इति दुर्गः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्लेशनम्
अनीयर्
निक्लेशनीयः - निक्लेशनीया
ण्वुल्
निक्लेशकः - निक्लेशिका
तुमुँन्
निक्लेशितुम्
तव्य
निक्लेशितव्यः - निक्लेशितव्या
तृच्
निक्लेशिता - निक्लेशित्री
ल्यप्
निक्लेश्य
क्तवतुँ
निक्लेशितवान् - निक्लेशितवती
क्त
निक्लेशितः - निक्लेशिता
शानच्
निक्लेशमानः - निक्लेशमाना
ण्यत्
निक्लेश्यः - निक्लेश्या
अच्
निक्लेशः - निक्लेशा
घञ्
निक्लेशः
निक्लेशा


सनादि प्रत्ययाः

उपसर्गाः