कृदन्तरूपाणि - नि + कृत् + क्तवतुँ - कृतीँ वेष्टने - रुधादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निकृत्तवत् (पुं)
निकृत्तवान्
निकृत्तवती (स्त्री)
निकृत्तवती
निकृत्तवत् (नपुं)
निकृत्तवत् / निकृत्तवद्