कृदन्तरूपाणि - निस् + स्रोक् + क्त - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
निःस्रोकित (पुं)
निःस्रोकितः
निस्स्रोकित (पुं)
निस्स्रोकितः
निःस्रोकिता (स्त्री)
निःस्रोकिता
निस्स्रोकिता (स्त्री)
निस्स्रोकिता
निःस्रोकित (नपुं)
निःस्रोकितम्
निस्स्रोकित (नपुं)
निस्स्रोकितम्