संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निःस्रोकितव्या / निस्स्रोकितव्या' इति रूपं 'निस् + स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?