कृदन्तरूपाणि - निस् + रङ्ख् + णिच् + सन् + णिच् - रखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरिरङ्खयिषणम्
अनीयर्
नीरिरङ्खयिषणीयः - नीरिरङ्खयिषणीया
ण्वुल्
नीरिरङ्खयिषकः - नीरिरङ्खयिषिका
तुमुँन्
नीरिरङ्खयिषयितुम्
तव्य
नीरिरङ्खयिषयितव्यः - नीरिरङ्खयिषयितव्या
तृच्
नीरिरङ्खयिषयिता - नीरिरङ्खयिषयित्री
ल्यप्
नीरिरङ्खयिषय्य
क्तवतुँ
नीरिरङ्खयिषितवान् - नीरिरङ्खयिषितवती
क्त
नीरिरङ्खयिषितः - नीरिरङ्खयिषिता
शतृँ
नीरिरङ्खयिषयन् - नीरिरङ्खयिषयन्ती
शानच्
नीरिरङ्खयिषयमाणः - नीरिरङ्खयिषयमाणा
यत्
नीरिरङ्खयिष्यः - नीरिरङ्खयिष्या
अच्
नीरिरङ्खयिषः - नीरिरङ्खयिषा
नीरिरङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः