कृदन्तरूपाणि - निस् + क्लन्द् + यङ् - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाक्लन्दनम्
अनीयर्
निश्चाक्लन्दनीयः - निश्चाक्लन्दनीया
ण्वुल्
निश्चाक्लन्दकः - निश्चाक्लन्दिका
तुमुँन्
निश्चाक्लन्दितुम्
तव्य
निश्चाक्लन्दितव्यः - निश्चाक्लन्दितव्या
तृच्
निश्चाक्लन्दिता - निश्चाक्लन्दित्री
ल्यप्
निश्चाक्लन्द्य
क्तवतुँ
निश्चाक्लन्दितवान् - निश्चाक्लन्दितवती
क्त
निश्चाक्लन्दितः - निश्चाक्लन्दिता
शानच्
निश्चाक्लन्द्यमानः - निश्चाक्लन्द्यमाना
यत्
निश्चाक्लन्द्यः - निश्चाक्लन्द्या
घञ्
निश्चाक्लन्दः
निश्चाक्लन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः