कृदन्तरूपाणि - निर् + वृ + णिच् - वृञ् आवरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वारणम्
अनीयर्
निर्वारणीयः - निर्वारणीया
ण्वुल्
निर्वारकः - निर्वारिका
तुमुँन्
निर्वारयितुम्
तव्य
निर्वारयितव्यः - निर्वारयितव्या
तृच्
निर्वारयिता - निर्वारयित्री
ल्यप्
निर्वार्य
क्तवतुँ
निर्वारितवान् - निर्वारितवती
क्त
निर्वारितः - निर्वारिता
शतृँ
निर्वारयन् - निर्वारयन्ती
शानच्
निर्वारयमाणः - निर्वारयमाणा
यत्
निर्वार्यः - निर्वार्या
अच्
निर्वारः - निर्वारा
युच्
निर्वारणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः