कृदन्तरूपाणि - निर् + वृ - वृङ् सम्भक्तौ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वरणम्
अनीयर्
निर्वरणीयः - निर्वरणीया
ण्वुल्
निर्वारकः - निर्वारिका
तुमुँन्
निर्वरीतुम् / निर्वरितुम्
तव्य
निर्वरीतव्यः / निर्वरितव्यः - निर्वरीतव्या / निर्वरितव्या
तृच्
निर्वरीता / निर्वरिता - निर्वरीत्री / निर्वरित्री
ल्यप्
निर्वृत्य
क्तवतुँ
निर्वृतवान् - निर्वृतवती
क्त
निर्वृतः - निर्वृता
शानच्
निर्वृणानः - निर्वृणाना
ण्यत्
निर्वार्यः - निर्वार्या
अच्
निर्वरः - निर्वरा
घञ्
निर्वारः
क्तिन्
निर्वृतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः