कृदन्तरूपाणि - निर् + भिन्द् + यङ् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बेभिन्दनम्
अनीयर्
निर्बेभिन्दनीयः - निर्बेभिन्दनीया
ण्वुल्
निर्बेभिन्दकः - निर्बेभिन्दिका
तुमुँन्
निर्बेभिन्दितुम्
तव्य
निर्बेभिन्दितव्यः - निर्बेभिन्दितव्या
तृच्
निर्बेभिन्दिता - निर्बेभिन्दित्री
ल्यप्
निर्बेभिन्द्य
क्तवतुँ
निर्बेभिन्दितवान् - निर्बेभिन्दितवती
क्त
निर्बेभिन्दितः - निर्बेभिन्दिता
शानच्
निर्बेभिन्द्यमानः - निर्बेभिन्द्यमाना
यत्
निर्बेभिन्द्यः - निर्बेभिन्द्या
घञ्
निर्बेभिन्दः
निर्बेभिन्दा


सनादि प्रत्ययाः

उपसर्गाः