कृदन्तरूपाणि - निर् + खिद् + सन् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिखित्सनम्
अनीयर्
निश्चिखित्सनीयः - निश्चिखित्सनीया
ण्वुल्
निश्चिखित्सकः - निश्चिखित्सिका
तुमुँन्
निश्चिखित्सितुम्
तव्य
निश्चिखित्सितव्यः - निश्चिखित्सितव्या
तृच्
निश्चिखित्सिता - निश्चिखित्सित्री
ल्यप्
निश्चिखित्स्य
क्तवतुँ
निश्चिखित्सितवान् - निश्चिखित्सितवती
क्त
निश्चिखित्सितः - निश्चिखित्सिता
शानच्
निश्चिखित्समानः - निश्चिखित्समाना
यत्
निश्चिखित्स्यः - निश्चिखित्स्या
अच्
निश्चिखित्सः - निश्चिखित्सा
घञ्
निश्चिखित्सः
निश्चिखित्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः