कृदन्तरूपाणि - निर् + कुट् - कुटँ छेदने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कोटनम्
अनीयर्
निष्कोटनीयः - निष्कोटनीया
ण्वुल्
निष्कोटकः - निष्कोटिका
तुमुँन्
निष्कोटयितुम्
तव्य
निष्कोटयितव्यः - निष्कोटयितव्या
तृच्
निष्कोटयिता - निष्कोटयित्री
ल्यप्
निष्कोट्य
क्तवतुँ
निष्कोटितवान् - निष्कोटितवती
क्त
निष्कोटितः - निष्कोटिता
शानच्
निष्कोटयमानः - निष्कोटयमाना
यत्
निष्कोट्यः - निष्कोट्या
अच्
निष्कोटः - निष्कोटा
युच्
निष्कोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः