कृदन्तरूपाणि - निर् + एध् - एधँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरेधनम्
अनीयर्
निरेधनीयः - निरेधनीया
ण्वुल्
निरेधकः - निरेधिका
तुमुँन्
निरेधितुम्
तव्य
निरेधितव्यः - निरेधितव्या
तृच्
निरेधिता - निरेधित्री
ल्यप्
निरेध्य
क्तवतुँ
निरेधितवान् - निरेधितवती
क्त
निरेधितः - निरेधिता
शानच्
निरेधमानः - निरेधमाना
ण्यत्
निरेध्यः - निरेध्या
अच्
निरेधः - निरेधा
घञ्
निरेधः
निरेधा


सनादि प्रत्ययाः

उपसर्गाः