कृदन्तरूपाणि - निर् + अत् + सन् - अतँ सातत्यगमने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरतेतिषणम्
अनीयर्
निरतेतिषणीयः - निरतेतिषणीया
ण्वुल्
निरतेतिषकः - निरतेतिषिका
तुमुँन्
निरतेतिषितुम्
तव्य
निरतेतिषितव्यः - निरतेतिषितव्या
तृच्
निरतेतिषिता - निरतेतिषित्री
ल्यप्
निरतेतिष्य
क्तवतुँ
निरतेतिषितवान् - निरतेतिषितवती
क्त
निरतेतिषितः - निरतेतिषिता
शतृँ
निरतेतिषन् - निरतेतिषन्ती
यत्
निरतेतिष्यः - निरतेतिष्या
अच्
निरतेतिषः - निरतेतिषा
घञ्
निरतेतिषः
निरतेतिषा


सनादि प्रत्ययाः

उपसर्गाः