कृदन्तरूपाणि - निञ्ज् - णिजिँ शुद्धौ - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निञ्जनम्
अनीयर्
निञ्जनीयः - निञ्जनीया
ण्वुल्
निञ्जकः - निञ्जिका
तुमुँन्
निञ्जितुम्
तव्य
निञ्जितव्यः - निञ्जितव्या
तृच्
निञ्जिता - निञ्जित्री
क्त्वा
निञ्जित्वा
क्तवतुँ
निञ्जितवान् - निञ्जितवती
क्त
निञ्जितः - निञ्जिता
शानच्
निञ्जानः - निञ्जाना
ण्यत्
निञ्ज्यः - निञ्ज्या
घञ्
निञ्जः
निञ्जः - निञ्जा
निञ्जा


सनादि प्रत्ययाः

उपसर्गाः