कृदन्तरूपाणि - नड् - णडँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नाडनम् / नडनम्
अनीयर्
नाडनीयः / नडनीयः - नाडनीया / नडनीया
ण्वुल्
नाडकः - नाडिका
तुमुँन्
नाडयितुम् / नडितुम्
तव्य
नाडयितव्यः / नडितव्यः - नाडयितव्या / नडितव्या
तृच्
नाडयिता / नडिता - नाडयित्री / नडित्री
क्त्वा
नाडयित्वा / नडित्वा
क्तवतुँ
नाडितवान् / नडितवान् - नाडितवती / नडितवती
क्त
नाडितः / नडितः - नाडिता / नडिता
शतृँ
नाडयन् / नडन् - नाडयन्ती / नडन्ती
शानच्
नाडयमानः / नडमानः - नाडयमाना / नडमाना
यत्
नाड्यः - नाड्या
ण्यत्
नाड्यः - नाड्या
अच्
नाडः / नडः - नाडा / नडा
घञ्
नाडः
क्तिन्
नट्टिः
युच्
नाडना


सनादि प्रत्ययाः

उपसर्गाः