कृदन्तरूपाणि - ध्वृ - ध्वृ हूर्छने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्वरणम्
अनीयर्
ध्वरणीयः - ध्वरणीया
ण्वुल्
ध्वारकः - ध्वारिका
तुमुँन्
ध्वर्तुम्
तव्य
ध्वर्तव्यः - ध्वर्तव्या
तृच्
ध्वर्ता - ध्वर्त्री
क्त्वा
ध्वृत्वा
क्तवतुँ
ध्वृतवान् - ध्वृतवती
क्त
ध्वृतः - ध्वृता
शतृँ
ध्वरन् - ध्वरन्ती
ण्यत्
ध्वार्यः - ध्वार्या
अच्
ध्वरः - ध्वरा
घञ्
ध्वारः
क्तिन्
ध्वृतिः


सनादि प्रत्ययाः

उपसर्गाः