कृदन्तरूपाणि - ध्वन् - ध्वनँ शब्दे शब्दे मित् १९२८, १९३३ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्वननम्
अनीयर्
ध्वननीयः - ध्वननीया
ण्वुल्
ध्वानकः - ध्वानिका
तुमुँन्
ध्वनितुम्
तव्य
ध्वनितव्यः - ध्वनितव्या
तृच्
ध्वनिता - ध्वनित्री
क्त्वा
ध्वनित्वा
क्तवतुँ
ध्वान्तवान् / ध्वनितवान् - ध्वान्तवती / ध्वनितवती
क्त
ध्वान्तः / ध्वनितः - ध्वान्ता / ध्वनिता
शतृँ
ध्वनन् - ध्वनन्ती
ण्यत्
ध्वान्यः - ध्वान्या
अच्
ध्वनः - ध्वना
घञ्
ध्वानः
क्तिन्
ध्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः