कृदन्तरूपाणि - ध्रेक् + सन् - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिध्रेकिषणम्
अनीयर्
दिध्रेकिषणीयः - दिध्रेकिषणीया
ण्वुल्
दिध्रेकिषकः - दिध्रेकिषिका
तुमुँन्
दिध्रेकिषितुम्
तव्य
दिध्रेकिषितव्यः - दिध्रेकिषितव्या
तृच्
दिध्रेकिषिता - दिध्रेकिषित्री
क्त्वा
दिध्रेकिषित्वा
क्तवतुँ
दिध्रेकिषितवान् - दिध्रेकिषितवती
क्त
दिध्रेकिषितः - दिध्रेकिषिता
शानच्
दिध्रेकिषमाणः - दिध्रेकिषमाणा
यत्
दिध्रेकिष्यः - दिध्रेकिष्या
अच्
दिध्रेकिषः - दिध्रेकिषा
घञ्
दिध्रेकिषः
दिध्रेकिषा


सनादि प्रत्ययाः

उपसर्गाः