कृदन्तरूपाणि - धृष् - धृषँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धर्षणम्
अनीयर्
धर्षणीयः - धर्षणीया
ण्वुल्
धर्षकः - धर्षिका
तुमुँन्
धर्षयितुम् / धर्षितुम्
तव्य
धर्षयितव्यः / धर्षितव्यः - धर्षयितव्या / धर्षितव्या
तृच्
धर्षयिता / धर्षिता - धर्षयित्री / धर्षित्री
क्त्वा
धर्षयित्वा / धर्षित्वा
क्तवतुँ
धर्षितवान् / धृषितवान् - धर्षितवती / धृषितवती
क्त
धर्षितः / धृषितः - धर्षिता / धृषिता
शतृँ
धर्षयन् / धर्षन् - धर्षयन्ती / धर्षन्ती
शानच्
धर्षयमाणः / धर्षमाणः - धर्षयमाणा / धर्षमाणा
यत्
धर्ष्यः - धर्ष्या
क्यप्
धृष्यः - धृष्या
अच्
धर्षः - धर्षा
घञ्
धर्षः
धृषः - धृषा
क्तिन्
धृष्टिः
युच्
धर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः