कृदन्तरूपाणि - धू - धूञ् कम्पने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धूननम् / धावनम् / धवनम्
अनीयर्
धूननीयः / धावनीयः / धवनीयः - धूननीया / धावनीया / धवनीया
ण्वुल्
धावकः - धाविका
तुमुँन्
धूनयितुम् / धावयितुम् / धवितुम् / धोतुम्
तव्य
धूनयितव्यः / धावयितव्यः / धवितव्यः / धोतव्यः - धूनयितव्या / धावयितव्या / धवितव्या / धोतव्या
तृच्
धूनयिता / धावयिता / धविता / धोता - धूनयित्री / धावयित्री / धवित्री / धोत्री
क्त्वा
धूनयित्वा / धावयित्वा / धूत्वा
क्तवतुँ
धूनितवान् / धावितवान् / धूतवान् - धूनितवती / धावितवती / धूतवती
क्त
धूनितः / धावितः / धूतः - धूनिता / धाविता / धूता
शतृँ
धूनयन् / धावयन् / धवन् - धूनयन्ती / धावयन्ती / धवन्ती
शानच्
धूनयमानः / धावयमानः / धवमानः - धूनयमाना / धावयमाना / धवमाना
यत्
धून्यः / धाव्यः / धव्यः - धून्या / धाव्या / धव्या
ण्यत्
धाव्यः - धाव्या
अच्
धूनः / धावः / धवः - धूना / धावा / धवा
अप्
धवः
क्तिन्
धूतिः
युच्
धूनना / धावना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः