कृदन्तरूपाणि - धूश् - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धूशनम्
अनीयर्
धूशनीयः - धूशनीया
ण्वुल्
धूशकः - धूशिका
तुमुँन्
धूशयितुम्
तव्य
धूशयितव्यः - धूशयितव्या
तृच्
धूशयिता - धूशयित्री
क्त्वा
धूशयित्वा
क्तवतुँ
धूशितवान् - धूशितवती
क्त
धूशितः - धूशिता
शतृँ
धूशयन् - धूशयन्ती
शानच्
धूशयमानः - धूशयमाना
यत्
धूश्यः - धूश्या
अच्
धूशः - धूशा
युच्
धूशना


सनादि प्रत्ययाः

उपसर्गाः