कृदन्तरूपाणि - धूप् - धूपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धूपनम्
अनीयर्
धूपनीयः - धूपनीया
ण्वुल्
धूपकः - धूपिका
तुमुँन्
धूपयितुम् / धूपितुम्
तव्य
धूपयितव्यः / धूपितव्यः - धूपयितव्या / धूपितव्या
तृच्
धूपयिता / धूपिता - धूपयित्री / धूपित्री
क्त्वा
धूपयित्वा / धूपित्वा
क्तवतुँ
धूपितवान् - धूपितवती
क्त
धूपितः - धूपिता
शतृँ
धूपयन् / धूपन् - धूपयन्ती / धूपन्ती
शानच्
धूपयमानः / धूपमानः - धूपयमाना / धूपमाना
यत्
धूप्यः - धूप्या
ण्यत्
धूप्यः - धूप्या
अच्
धूपः - धूपा
घञ्
धूपः
धूपः - धूपा
धूपा
युच्
धूपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः