कृदन्तरूपाणि - धिष् - धिषँ शब्दे - जुहोत्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धेषणम्
अनीयर्
धेषणीयः - धेषणीया
ण्वुल्
धेषकः - धेषिका
तुमुँन्
धेषितुम्
तव्य
धेषितव्यः - धेषितव्या
तृच्
धेषिता - धेषित्री
क्त्वा
धिषित्वा / धेषित्वा
क्तवतुँ
धिषितवान् - धिषितवती
क्त
धिषितः - धिषिता
शतृँ
दिधिषत् / दिधिषद् - दिधिषती
ण्यत्
धेष्यः - धेष्या
घञ्
धेषः
धिषः - धिषा
क्तिन्
धिष्टिः


सनादि प्रत्ययाः

उपसर्गाः