कृदन्तरूपाणि - धिन्व् + यङ् + णिच् + सन् - धिविँ प्रीणनार्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
देधिन्व्ययिषणम्
अनीयर्
देधिन्व्ययिषणीयः - देधिन्व्ययिषणीया
ण्वुल्
देधिन्व्ययिषकः - देधिन्व्ययिषिका
तुमुँन्
देधिन्व्ययिषितुम्
तव्य
देधिन्व्ययिषितव्यः - देधिन्व्ययिषितव्या
तृच्
देधिन्व्ययिषिता - देधिन्व्ययिषित्री
क्त्वा
देधिन्व्ययिषित्वा
क्तवतुँ
देधिन्व्ययिषितवान् - देधिन्व्ययिषितवती
क्त
देधिन्व्ययिषितः - देधिन्व्ययिषिता
शतृँ
देधिन्व्ययिषन् - देधिन्व्ययिषन्ती
शानच्
देधिन्व्ययिषमाणः - देधिन्व्ययिषमाणा
यत्
देधिन्व्ययिष्यः - देधिन्व्ययिष्या
अच्
देधिन्व्ययिषः - देधिन्व्ययिषा
घञ्
देधिन्व्ययिषः
देधिन्व्ययिषा


सनादि प्रत्ययाः

उपसर्गाः