कृदन्तरूपाणि - धाव् - धावुँ गतिशुद्ध्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
धावनम्
अनीयर्
धावनीयः - धावनीया
ण्वुल्
धावकः - धाविका
तुमुँन्
धावितुम्
तव्य
धावितव्यः - धावितव्या
तृच्
धाविता - धावित्री
क्त्वा
धावित्वा / धौत्वा
क्तवतुँ
धौतवान् - धौतवती
क्त
धौतः - धौता
शतृँ
धावन् - धावन्ती
शानच्
धावमानः - धावमाना
ण्यत्
धाव्यः - धाव्या
अच्
धावः - धावा
घञ्
धावः
धावा


सनादि प्रत्ययाः

उपसर्गाः