कृदन्तरूपाणि - द्राङ्क्ष् - द्राक्षिँ काङ्क्षायाम् घोरवासिते च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्राङ्क्षणम्
अनीयर्
द्राङ्क्षणीयः - द्राङ्क्षणीया
ण्वुल्
द्राङ्क्षकः - द्राङ्क्षिका
तुमुँन्
द्राङ्क्षितुम्
तव्य
द्राङ्क्षितव्यः - द्राङ्क्षितव्या
तृच्
द्राङ्क्षिता - द्राङ्क्षित्री
क्त्वा
द्राङ्क्षित्वा
क्तवतुँ
द्राङ्क्षितवान् - द्राङ्क्षितवती
क्त
द्राङ्क्षितः - द्राङ्क्षिता
शतृँ
द्राङ्क्षन् - द्राङ्क्षन्ती
ण्यत्
द्राङ्क्ष्यः - द्राङ्क्ष्या
अच्
द्राङ्क्षः - द्राङ्क्षा
घञ्
द्राङ्क्षः
द्राङ्क्षा


सनादि प्रत्ययाः

उपसर्गाः