कृदन्तरूपाणि - द्युत् - द्युतँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्योतनम्
अनीयर्
द्योतनीयः - द्योतनीया
ण्वुल्
द्योतकः - द्योतिका
तुमुँन्
द्योतितुम्
तव्य
द्योतितव्यः - द्योतितव्या
तृच्
द्योतिता - द्योतित्री
क्त्वा
द्युतित्वा / द्योतित्वा
क्तवतुँ
द्योतितवान् / द्युतितवान् - द्योतितवती / द्युतितवती
क्त
द्योतितः / द्युतितः - द्योतिता / द्युतिता
शानच्
द्योतमानः - द्योतमाना
ण्यत्
द्योत्यः - द्योत्या
घञ्
द्योतः
द्युतः - द्युता
क्तिन्
द्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः