कृदन्तरूपाणि - दृभ् - दृभँ सन्दर्भे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दर्भणम्
अनीयर्
दर्भणीयः - दर्भणीया
ण्वुल्
दर्भकः - दर्भिका
तुमुँन्
दर्भयितुम् / दर्भितुम्
तव्य
दर्भयितव्यः / दर्भितव्यः - दर्भयितव्या / दर्भितव्या
तृच्
दर्भयिता / दर्भिता - दर्भयित्री / दर्भित्री
क्त्वा
दर्भयित्वा / दर्भित्वा
क्तवतुँ
दर्भितवान् / दृभितवान् - दर्भितवती / दृभितवती
क्त
दर्भितः / दृभितः - दर्भिता / दृभिता
शतृँ
दर्भयन् / दर्भन् - दर्भयन्ती / दर्भन्ती
शानच्
दर्भयमाणः / दर्भमाणः - दर्भयमाणा / दर्भमाणा
यत्
दर्भ्यः - दर्भ्या
क्यप्
दृभ्यः - दृभ्या
अच्
दर्भः - दर्भा
घञ्
दर्भः
दृभः - दृभा
क्तिन्
दृब्धिः
युच्
दर्भणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः