कृदन्तरूपाणि - दृप् + यङ्लुक् - दृपँ उत्क्लेशे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दरीदर्पणम् / दरिदर्पणम् / दर्दर्पणम्
अनीयर्
दरीदर्पणीयः / दरिदर्पणीयः / दर्दर्पणीयः - दरीदर्पणीया / दरिदर्पणीया / दर्दर्पणीया
ण्वुल्
दरीदर्पकः / दरिदर्पकः / दर्दर्पकः - दरीदर्पिका / दरिदर्पिका / दर्दर्पिका
तुमुँन्
दरीदर्पितुम् / दरिदर्पितुम् / दर्दर्पितुम्
तव्य
दरीदर्पितव्यः / दरिदर्पितव्यः / दर्दर्पितव्यः - दरीदर्पितव्या / दरिदर्पितव्या / दर्दर्पितव्या
तृच्
दरीदर्पिता / दरिदर्पिता / दर्दर्पिता - दरीदर्पित्री / दरिदर्पित्री / दर्दर्पित्री
क्त्वा
दरीदर्पित्वा / दरिदर्पित्वा / दर्दर्पित्वा
क्तवतुँ
दरीदृपितवान् / दरिदृपितवान् / दर्दृपितवान् - दरीदृपितवती / दरिदृपितवती / दर्दृपितवती
क्त
दरीदृपितः / दरिदृपितः / दर्दृपितः - दरीदृपिता / दरिदृपिता / दर्दृपिता
शतृँ
दरीदृपन् / दरिदृपन् / दर्दृपन् - दरीदृपती / दरिदृपती / दर्दृपती
क्यप्
दरीदृप्यः / दरिदृप्यः / दर्दृप्यः - दरीदृप्या / दरिदृप्या / दर्दृप्या
घञ्
दरीदर्पः / दरिदर्पः / दर्दर्पः
दरीदृपः / दरिदृपः / दर्दृपः - दरीदृपा / दरिदृपा / दर्दृपा
दरीदर्पा / दरिदर्पा / दर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः