कृदन्तरूपाणि - दुस् + द्राख् + णिच् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्द्राखणम्
अनीयर्
दुर्द्राखणीयः - दुर्द्राखणीया
ण्वुल्
दुर्द्राखकः - दुर्द्राखिका
तुमुँन्
दुर्द्राखयितुम्
तव्य
दुर्द्राखयितव्यः - दुर्द्राखयितव्या
तृच्
दुर्द्राखयिता - दुर्द्राखयित्री
ल्यप्
दुर्द्राख्य
क्तवतुँ
दुर्द्राखितवान् - दुर्द्राखितवती
क्त
दुर्द्राखितः - दुर्द्राखिता
शतृँ
दुर्द्राखयन् - दुर्द्राखयन्ती
शानच्
दुर्द्राखयमाणः - दुर्द्राखयमाणा
यत्
दुर्द्राख्यः - दुर्द्राख्या
अच्
दुर्द्राखः - दुर्द्राखा
युच्
दुर्द्राखणा


सनादि प्रत्ययाः

उपसर्गाः