कृदन्तरूपाणि - दुस् + अत् + णिच्+सन् - अतँ सातत्यगमने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरातितयिषणम्
अनीयर्
दुरातितयिषणीयः - दुरातितयिषणीया
ण्वुल्
दुरातितयिषकः - दुरातितयिषिका
तुमुँन्
दुरातितयिषितुम्
तव्य
दुरातितयिषितव्यः - दुरातितयिषितव्या
तृच्
दुरातितयिषिता - दुरातितयिषित्री
ल्यप्
दुरातितयिष्य
क्तवतुँ
दुरातितयिषितवान् - दुरातितयिषितवती
क्त
दुरातितयिषितः - दुरातितयिषिता
शतृँ
दुरातितयिषन् - दुरातितयिषन्ती
शानच्
दुरातितयिषमाणः - दुरातितयिषमाणा
यत्
दुरातितयिष्यः - दुरातितयिष्या
अच्
दुरातितयिषः - दुरातितयिषा
घञ्
दुरातितयिषः
दुरातितयिषा


सनादि प्रत्ययाः

उपसर्गाः