कृदन्तरूपाणि - दुर् + ह्राद् + यङ् + सन् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जाह्राद्येषणम्
अनीयर्
दुर्जाह्राद्येषणीयः - दुर्जाह्राद्येषणीया
ण्वुल्
दुर्जाह्राद्येषकः - दुर्जाह्राद्येषिका
तुमुँन्
दुर्जाह्राद्येषितुम्
तव्य
दुर्जाह्राद्येषितव्यः - दुर्जाह्राद्येषितव्या
तृच्
दुर्जाह्राद्येषिता - दुर्जाह्राद्येषित्री
ल्यप्
दुर्जाह्राद्येष्य
क्तवतुँ
दुर्जाह्राद्येषितवान् - दुर्जाह्राद्येषितवती
क्त
दुर्जाह्राद्येषितः - दुर्जाह्राद्येषिता
शानच्
दुर्जाह्राद्येषमाणः - दुर्जाह्राद्येषमाणा
यत्
दुर्जाह्राद्येष्यः - दुर्जाह्राद्येष्या
अच्
दुर्जाह्राद्येषः - दुर्जाह्राद्येषा
घञ्
दुर्जाह्राद्येषः
दुर्जाह्राद्येषा


सनादि प्रत्ययाः

उपसर्गाः