कृदन्तरूपाणि - दुर् + श्वच् + क्तवतुँ - श्वचँ गतौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुःश्वचितवत् (पुं)
दुःश्वचितवान्
दुश्श्वचितवत् (पुं)
दुश्श्वचितवान्
दुःश्वचितवती (स्त्री)
दुःश्वचितवती
दुश्श्वचितवती (स्त्री)
दुश्श्वचितवती
दुःश्वचितवत् (नपुं)
दुःश्वचितवत् / दुःश्वचितवद्
दुश्श्वचितवत् (नपुं)
दुश्श्वचितवत् / दुश्श्वचितवद्