कृदन्तरूपाणि - दुर् + शङ्क् + तव्य - शकिँ शङ्कायाम् - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुःशङ्कितव्य (पुं)
दुःशङ्कितव्यः
दुश्शङ्कितव्य (पुं)
दुश्शङ्कितव्यः
दुःशङ्कितव्या (स्त्री)
दुःशङ्कितव्या
दुश्शङ्कितव्या (स्त्री)
दुश्शङ्कितव्या
दुःशङ्कितव्य (नपुं)
दुःशङ्कितव्यम्
दुश्शङ्कितव्य (नपुं)
दुश्शङ्कितव्यम्