संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + शङ्क् - शकिँ शङ्कायाम् भ्वादिः + अनीयर् (नपुं) = दुश्शङ्कनीयः
दुर् + शङ्क् - शकिँ शङ्कायाम् भ्वादिः + ण्यत् (पुं) = दुश्शङ्क्यः
दुर् + शङ्क् - शकिँ शङ्कायाम् भ्वादिः + तुमुँन् = दुःशङ्कनम् / दुश्शङ्कनम्
दुर् + शङ्क् - शकिँ शङ्कायाम् भ्वादिः + ण्वुल् (नपुं) = दुःशङ्क्यम् / दुश्शङ्क्यम्
दुर् + शङ्क् - शकिँ शङ्कायाम् भ्वादिः + तृच् (नपुं) = दुःशङ्कितृ