कृदन्तरूपाणि - दुर् + शङ्क् + क्तवतुँ - शकिँ शङ्कायाम् - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुःशङ्कितवत् (पुं)
दुःशङ्कितवान्
दुश्शङ्कितवत् (पुं)
दुश्शङ्कितवान्
दुःशङ्कितवती (स्त्री)
दुःशङ्कितवती
दुश्शङ्कितवती (स्त्री)
दुश्शङ्कितवती
दुःशङ्कितवत् (नपुं)
दुःशङ्कितवत् / दुःशङ्कितवद्
दुश्शङ्कितवत् (नपुं)
दुश्शङ्कितवत् / दुश्शङ्कितवद्