कृदन्तरूपाणि - दुर् + चन्द् + क्तवतुँ - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुश्चन्दितवत् (पुं)
दुश्चन्दितवान्
दुश्चन्दितवती (स्त्री)
दुश्चन्दितवती
दुश्चन्दितवत् (नपुं)
दुश्चन्दितवत् / दुश्चन्दितवद्