कृदन्तरूपाणि - दुर् + घघ् + यङ्लुक् + णिच् + सन् + णिच् - घघँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जाघाघयिषणम्
अनीयर्
दुर्जाघाघयिषणीयः - दुर्जाघाघयिषणीया
ण्वुल्
दुर्जाघाघयिषकः - दुर्जाघाघयिषिका
तुमुँन्
दुर्जाघाघयिषयितुम्
तव्य
दुर्जाघाघयिषयितव्यः - दुर्जाघाघयिषयितव्या
तृच्
दुर्जाघाघयिषयिता - दुर्जाघाघयिषयित्री
ल्यप्
दुर्जाघाघयिषय्य
क्तवतुँ
दुर्जाघाघयिषितवान् - दुर्जाघाघयिषितवती
क्त
दुर्जाघाघयिषितः - दुर्जाघाघयिषिता
शतृँ
दुर्जाघाघयिषयन् - दुर्जाघाघयिषयन्ती
शानच्
दुर्जाघाघयिषयमाणः - दुर्जाघाघयिषयमाणा
यत्
दुर्जाघाघयिष्यः - दुर्जाघाघयिष्या
अच्
दुर्जाघाघयिषः - दुर्जाघाघयिषा
घञ्
दुर्जाघाघयिषः
दुर्जाघाघयिषा


सनादि प्रत्ययाः

उपसर्गाः