कृदन्तरूपाणि - दुर् + काञ्च् + क्तवतुँ - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुष्काञ्चितवत् (पुं)
दुष्काञ्चितवान्
दुष्काञ्चितवती (स्त्री)
दुष्काञ्चितवती
दुष्काञ्चितवत् (नपुं)
दुष्काञ्चितवत् / दुष्काञ्चितवद्