कृदन्तरूपाणि - दुर् + एध् + णिच् - एधँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरेधनम्
अनीयर्
दुरेधनीयः - दुरेधनीया
ण्वुल्
दुरेधकः - दुरेधिका
तुमुँन्
दुरेधयितुम्
तव्य
दुरेधयितव्यः - दुरेधयितव्या
तृच्
दुरेधयिता - दुरेधयित्री
ल्यप्
दुरेध्य
क्तवतुँ
दुरेधितवान् - दुरेधितवती
क्त
दुरेधितः - दुरेधिता
शतृँ
दुरेधयन् - दुरेधयन्ती
शानच्
दुरेधयमानः - दुरेधयमाना
यत्
दुरेध्यः - दुरेध्या
अच्
दुरेधः - दुरेधा
युच्
दुरेधना


सनादि प्रत्ययाः

उपसर्गाः