कृदन्तरूपाणि - दुर् + उङ्ख् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरुङ्खनम्
अनीयर्
दुरुङ्खनीयः - दुरुङ्खनीया
ण्वुल्
दुरुङ्खकः - दुरुङ्खिका
तुमुँन्
दुरुङ्खितुम्
तव्य
दुरुङ्खितव्यः - दुरुङ्खितव्या
तृच्
दुरुङ्खिता - दुरुङ्खित्री
ल्यप्
दुरुङ्ख्य
क्तवतुँ
दुरुङ्खितवान् - दुरुङ्खितवती
क्त
दुरुङ्खितः - दुरुङ्खिता
शतृँ
दुरुङ्खन् - दुरुङ्खन्ती
ण्यत्
दुरुङ्ख्यः - दुरुङ्ख्या
घञ्
दुरुङ्खः
दुरुङ्खः - दुरुङ्खा
दुरुङ्खा


सनादि प्रत्ययाः

उपसर्गाः