कृदन्तरूपाणि - दिव् - दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
देवनम्
अनीयर्
देवनीयः - देवनीया
ण्वुल्
देवकः - देविका
तुमुँन्
देवितुम्
तव्य
देवितव्यः - देवितव्या
तृच्
देविता - देवित्री
क्त्वा
देवित्वा / द्यूत्वा
क्तवतुँ
द्यूतवान् / द्यूनवान् - द्यूतवती / द्यूनवती
क्त
द्यूतः / द्यूनः - द्यूता / द्यूना
शतृँ
दीव्यन् - दीव्यन्ती
ण्यत्
देव्यः - देव्या
अच्
देवः - देवी
घञ्
देवः
क्तिन्
द्यूतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः