कृदन्तरूपाणि - दा - डुदाञ् दाने - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दानम्
अनीयर्
दानीयः - दानीया
ण्वुल्
दायकः - दायिका
तुमुँन्
दातुम्
तव्य
दातव्यः - दातव्या
तृच्
दाता - दात्री
क्त्वा
दत्त्वा
क्तवतुँ
दत्तवान् - दत्तवती
क्त
दत्तः - दत्ता
शतृँ
ददत् / ददद् - ददती
शानच्
ददानः - ददाना
यत्
देयः - देया
घञ्
दायः
दायः - दाया
क्तिन्
दत्तिः
ददः - ददा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः