कृदन्तरूपाणि - दंश् - दशिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दंशनम्
अनीयर्
दंशनीयः - दंशनीया
ण्वुल्
दंशकः - दंशिका
तुमुँन्
दंशयितुम् / दंशितुम्
तव्य
दंशयितव्यः / दंशितव्यः - दंशयितव्या / दंशितव्या
तृच्
दंशयिता / दंशिता - दंशयित्री / दंशित्री
क्त्वा
दंशयित्वा / दंशित्वा
क्तवतुँ
दंशितवान् - दंशितवती
क्त
दंशितः - दंशिता
शतृँ
दंशयन् / दंशन् - दंशयन्ती / दंशन्ती
शानच्
दंशयमानः / दंशमानः - दंशयमाना / दंशमाना
यत्
दंश्यः - दंश्या
ण्यत्
दंश्यः - दंश्या
अच्
दंशः - दंशा
घञ्
दंशः
दंशा
युच्
दंशना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः