कृदन्तरूपाणि - त्रुप् - त्रुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रोपणम्
अनीयर्
त्रोपणीयः - त्रोपणीया
ण्वुल्
त्रोपकः - त्रोपिका
तुमुँन्
त्रोपितुम्
तव्य
त्रोपितव्यः - त्रोपितव्या
तृच्
त्रोपिता - त्रोपित्री
क्त्वा
त्रुपित्वा / त्रोपित्वा
क्तवतुँ
त्रोपितवान् / त्रुपितवान् - त्रोपितवती / त्रुपितवती
क्त
त्रोपितः / त्रुपितः - त्रोपिता / त्रुपिता
शतृँ
त्रोपन् - त्रोपन्ती
ण्यत्
त्रोप्यः - त्रोप्या
घञ्
त्रोपः
त्रुपः - त्रुपा
क्तिन्
त्रुप्तिः


सनादि प्रत्ययाः

उपसर्गाः