कृदन्तरूपाणि - त्रिङ्ख् + यङ् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तेत्रिङ्खणम्
अनीयर्
तेत्रिङ्खणीयः - तेत्रिङ्खणीया
ण्वुल्
तेत्रिङ्खकः - तेत्रिङ्खिका
तुमुँन्
तेत्रिङ्खितुम्
तव्य
तेत्रिङ्खितव्यः - तेत्रिङ्खितव्या
तृच्
तेत्रिङ्खिता - तेत्रिङ्खित्री
क्त्वा
तेत्रिङ्खित्वा
क्तवतुँ
तेत्रिङ्खितवान् - तेत्रिङ्खितवती
क्त
तेत्रिङ्खितः - तेत्रिङ्खिता
शानच्
तेत्रिङ्ख्यमाणः - तेत्रिङ्ख्यमाणा
यत्
तेत्रिङ्ख्यः - तेत्रिङ्ख्या
घञ्
तेत्रिङ्खः
तेत्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः